वांछित मन्त्र चुनें
आर्चिक को चुनें

वृ꣢षा꣣ शो꣡णो꣢ अभि꣣क꣡नि꣢क्रद꣣द्गा꣢ न꣣द꣡य꣢न्नेषि पृथि꣣वी꣢मु꣣त꣢ द्याम् । इ꣡न्द्र꣢स्येव व꣣ग्नु꣡रा शृ꣢꣯ण्व आ꣣जौ꣡ प्र꣢चो꣣द꣡य꣢न्नर्षसि꣣ वा꣢च꣣मे꣢माम् ॥८०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् । इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् ॥८०६॥

मन्त्र उच्चारण
पद पाठ

वृ꣡षा꣢꣯ । शो꣡णः꣢꣯ । अ꣣भिक꣡नि꣢क्रदत् । अ꣣भि । क꣡नि꣢꣯क्रदत् । गाः । न꣣द꣡य꣢न् । ए꣣षि । पृथिवी꣣म् । उ꣣त꣢ । द्याम् । इ꣡न्द्र꣢꣯स्य । इ꣣व । वग्नुः꣢ । आ । शृ꣣ण्वे । आजौ꣢ । प्र꣣चोद꣡य꣢न् । प्र꣣ । चोद꣡य꣢न् । अ꣣र्षसि । वा꣡च꣢꣯म् । आ । इ꣣मा꣢म् ॥८०६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 806 | (कौथोम) 2 » 1 » 11 » 1 | (रानायाणीय) 3 » 3 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में यह वर्णन है कि परमात्मा ही मेघों को गर्जाता है।

पदार्थान्वयभाषाः -

हे सोम परमात्मन् ! (वृषा) वर्षा करनेवाले, (शोणः) क्रियाशील आप (गाः) विद्युद्वाणियों को (अभि कनिक्रदत्) गर्जाते हुए, तथा उससे (पृथिवीम्) भूमि को (उत) और (द्याम्) आकाश को (नदयन्) नादयुक्त करते हुए (एषि) व्यवहार करते हो। उस समय ऐसा लगता है कि (आजौ) युद्ध में (इन्द्रस्य इव) मानों सेनापति का (वग्नुः) दुन्दुभि आदि का नाद (आ शृण्वे) सुनाई दे रहा हो। आप ही (इमाम्) इस (वाचम्) मनुष्यों से उच्चारण की जानेवाली व्यक्त वाणी को (प्रचोदयन्) प्रेरित करते हुए (आ अर्षसि) आते हो ॥१॥ इस मन्त्र में उत्प्रेक्षालङ्कार है ॥१॥

भावार्थभाषाः -

जल-वाष्पों का उपर जाना, मेघघटाओं का निर्माण, विद्युत् का चमकना, मेघों का गरजना इत्यादि सभी कार्य सूर्य, पवन आदि के माध्यम से परमेश्वर ही करता है। इसके करने में हम जैसों का सामर्थ्य नहीं है। वही मनुष्यों को व्यक्त वाणी प्रदान करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मैव मेघान् गर्जयतीत्याह।

पदार्थान्वयभाषाः -

हे सोम परमात्मन् ! (वृषा) वर्षकः, (शोणः) क्रियाशीलः त्वम् [शोणृ वर्णगत्योः, भ्वादिः।] (गाः) स्तनयित्नुवाचः (अभिकनिक्रदत्) अभिक्रन्दयन्, तेन च (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) आकाशम् (नदयन्) शब्दापयन् (एषि) व्यवहरसि। (आजौ) युद्धे (इन्द्रस्य इव) सेनापतेः इव (वग्नुः) दुन्दुभ्यादिनादः। [वग्नुः वाङ्नाम। निघं० १।११।] (आशृण्वे) आश्रूयते। त्वमेव (इमाम्) एताम् (वाचम्) मनुष्यैरुदीर्यमाणां व्यक्तां वाणीम् (प्रचोदयन्) प्रेरयन् (आ अर्षसि) आगच्छसि ॥१॥ अत्रोत्प्रेक्षालङ्कारः ॥१॥

भावार्थभाषाः -

जलवाष्पाणामुपरिगमनं, मेघघटानां निर्माणं, विद्युच्चाकचक्यं, मेघगर्जनमित्यादि सर्वमपि कार्यं सूर्यपवनादिमाध्यमेन परमेश्वर एव करोति, नास्य सम्पादनेऽस्मादृशां सामर्थ्यमस्ति। स एव मनुष्यान् व्यक्तवाचः करोति ॥१॥

टिप्पणी: २. ऋ० ९।९७।१३, ‘न॒दय॑न्नेति’ ‘प्र॑चे॒तय॑न्नर्षति॒’ इति भेदः।